subhāṣita – Schüler, Meister, Mitschüler und Lebenserfahrung im Laufe der Zeit

आचार्यः शिष्यः च ācāryaḥ śiṣyaḥ ca

सुभाषित subhāṣita

आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया ।
पादं सब्रह्मचारिभ्यः पादम् कालक्रमेण च ॥

ācāryāt pādamādatte pādaṃ śiṣyaḥ svamedhayā ।
pādaṃ sabrahmacāribhyaḥ pādaṃ kālakrameṇa ca ॥

Der Schüler erwirbt ein Viertel (seines Wissens) von seinem Meister, e… http://bit.ly/4q1Qhu

Schreibe einen Kommentar